சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

12.360   चेक्किऴार्   वार्कॊण्ट वऩमुलैयाळ् चरुक्कम्

-
उरुनाट्टुम् चॆयल्कामऩ्
ऒऴियविऴि पॊऴिचॆन्ती
वरुनाट्टत् तिरुनुतलार्
मकिऴ्न्तरुळुम् पतिवयलिल्
करुनाट्टक् कटैचियर्तङ्
कळिकाट्टुङ् कावेरित्
तिरुनाट्टु वळङ्काट्टुञ्
चॆङ्काट्टङ् कुटियाकुम्.

[ 1 ]


निलवियअत् तिरुप्पतियिल्
नॆटुञ्चटैयार् नीऱ्‌ऱटैवाल्
उलकिल्वळ रुयिर्क्कॆल्लाम्
उयर्कावल् तॊऴिल्पूण्टु
मलर्पुकऴ्मा मात्तिरर्तङ्
कुलम्पॆरुक वन्तुळ्ळार्
पलर्पुकऴुन् तिरुनामम्
परञ्चोति यारॆऩ्पार्.

[ 2 ]


आयुळ्वे तक्कलैयुम्
अलकिल्वट नूऱ्‌कलैयुम्
तूयपटैक् कलत्तॊऴिलुम्
तुऱैनिरम्पप् पयिऩ्ऱुळ्ळार्
पायुमतक् कुञ्चरमुम्
परियुमुकैक् कुम्पण्पु
मेयतॊऴिल् विञ्चैयिऩुम्
मेतिऩियिल् मेलाऩार्.

[ 3 ]


उळ्ळनिऱै कलैत्तुऱैकळ्
ऒऴिविऩ्ऱिप् पयिऩ्ऱवऱ्‌ऱाल्
तॆळ्ळिवटित् तऱिन्तपॊरुळ्
चिवऩ्कऴलिऱ्‌ चॆऱिवॆऩ्ऱे
कॊळ्ळुम्उणर् विऩिऩ्मुऩ्ऩे
कूऱ्‌ऱुतैत्त कऴऱ्‌कऩ्पु
पळ्ळमटै याय्ऎऩ्ऱुम्
पयिऩ्ऱुवरुम् पण्पुटैयार्.

[ 4 ]


ईचऩ्अटि यार्क्कॆऩ्ऱुम्
इयल्पाऩ पणिचॆय्ते
आचिल्पुकऴ् मऩ्ऩवऩ्पाल्
अणुक्कराय् अवऱ्‌काकप्
पूचल्मुऩैक् कळिऱुकैत्तुप्
पोर्वॆऩ्ऱु पॊरुमरचर्
तेचङ्कळ् पलकॊण्टु
तेर्वेन्तऩ् पाऱ्‌चिऱन्तार्.

[ 5 ]


Go to top
मऩ्ऩवऱ्‌कुत् तण्टुपोय्
वटपुलत्तु वातावित्
तॊऩ्ऩकरम् तुकळाकत्
तुळैनॆटुङ्कै वरैयुकैत्तुप्
पऩ्मणियुम् नितिक्कुवैयुम्
पकट्टिऩमुम् परित्तॊकैयुम्
इऩ्ऩऩऎण् णिलकवर्न्ते
इकलरचऩ् मुऩ्कॊणर्न्तार्.

[ 6 ]


कतिर्मुटिमऩ् ऩऩुमिवर्तङ्
कळिऱ्‌ऱुरिमै याण्मैयिऩै
अतिचयित्तुप् पुकऴ्न्तुरैप्प
अऱिन्तवमैच् चर्कळुरैप्पार्
मतियणिन्तार् तिरुत्तॊण्टु
वाय्त्तवलि युटैमैयिऩाल्
ऎतिरिवरुक् किव्वुलकि
लिल्लैयॆऩ वॆटुत्तुरैत्तार्.

[ 7 ]


तम्पॆरुमाऩ् तिरुत्तॊण्टर्
ऎऩक्केट्ट तार्वेन्तऩ्
उम्पर्पिराऩ् अटियारै
उणराते कॆट्टॊऴिन्तेऩ्
वॆम्पुकॊटुम् पोर्मुऩैयिल्
विट्टिरुन्तेऩ् ऎऩवॆरुवुऱ्‌ऱु
ऎम्पॆरुमाऩ् इतुपॊऱुक्क
वेण्टुमॆऩ इऱैञ्चिऩाऩ्.

[ 8 ]


इऱैञ्चुतलुम् मुऩ्ऩिऱैञ्चि
ऎऩ्ऩुरिमैत् तॊऴिऱ्‌कटुत्त
तिऱम्पुरिवेऩ् अतऱ्‌कॆऩ्ऩो
तीङ्कॆऩ्ऩ आङ्कवर्क्कु
निऱैन्तनितिक् कुवैकळुटऩ्
नीटुविरुत् तिकळळित्ते
अऱम्पुरिचॆङ् कोलरचऩ्
अञ्चलिचॆय् तुरैक्किऩ्ऱाऩ्.

[ 9 ]


उम्मुटैय निलैमैयिऩै
अऱियामै कॊण्टुय्त्तीर्
ऎम्मुटैय मऩक्करुत्तुक्
किऩिताक विचैन्तुउमतु

मॆय्म्मैपुरि चॆयल्विळङ्क वेण्टियवा ऱेचरित्तुच्
चॆम्मैनॆऱित् तिरुत्तॊण्टु
चॆय्युमॆऩ विटैकॊटुत्ताऩ्.

[ 10 ]


Go to top
मऩ्ऩवऩै विटैकॊण्टु
तम्पतियिल् वन्तटैन्तु
पऩ्ऩुपुकऴ्प् परञ्चोति
यार्तामुम् पऩिमतिवाऴ्
चॆऩ्ऩियरैक् कणपतीच्
चरत्तिऱैञ्चित् तिरुत्तॊण्टु
मुऩ्ऩै निलैमै यिल्वऴुवा
मुऱैयऩ्पिऱ्‌ चॆय्किऩ्ऱार्.

[ 11 ]


वेतका रणर्अटियार्
वेण्टियमॆय्प् पणिचॆय्यत्
तीतिल्कुटिप् पिऱन्ततिरु
वॆण्काट्टु नङ्कैयॆऩुम्
कातऩ्मऩैक् किऴत्तियार्
करुत्तॊऩ्ऱ वरुम्पॆरुमै
नीतिमऩै यऱम्पुरियुम्
नीर्मैयिऩिल् निलैनिऱ्‌पार्.

[ 12 ]


नऱैयितऴित् तिरुमुटियार्
अटियारै नाळ्तोऱुम्
मुऱैमैयिऩिल् तिरुवमुतु
मुऩ्ऩूट्टिप् पिऩ्ऩुण्णुम्
निऱैयुटैय पॆरुविरुप्पाल्
नियतिया कक्कॊळ्ळुम्
तुऱैवऴुवा वकैयॊऴुकुन्
तूयतॊऴिल् तलैनिऩ्ऱार्.

[ 13 ]


तूयतिरु वमुतुकऩि
कऩ्ऩल्अऱु चुवैक्कऱिनॆय्
पायतयिर् पाल्इऩिय
पण्णियम्मुण् णीरमुतम्
मेयपटि यालमुतु
चॆय्विक्क इचैन्तटियार्
मायिरुञा लम्पोऱ्‌ऱ
वरुमिवर्पाल् मऩमकिऴ्न्तार्.

[ 14 ]


चीतमति अरविऩुटऩ्
चॆञ्चटैमेऱ्‌ चॆऱिवित्त
नातऩ्अटि यार्तम्मै
नयप्पाट्टु वऴिपाट्टाल्
मेतकैयार् अवर्मुऩ्पु
मिकच्चिऱिय राय्अटैन्तार्
आतलिऩाल् चिऱुत्तॊण्टर्
ऎऩनिकऴ्न्तार् अवऩियिऩ्मेल्.

[ 15 ]


Go to top
कण्णुतलार् कणपतीच्
चरत्तिऩ्कण् करुत्तमर
उण्णिऱैअऩ् पिऩिऱ्‌पणिचॆय्
तॊऴुकुवार् वऴुविऩ्ऱि
ऎण्णिल्पॆरुञ् चीरटियार्
इटैविटा तमुतुचॆय
नण्णियपे रुवकैयुटऩ्
नयन्तुऱैयुम् नाळिऩ्कण्.

[ 16 ]


नीरारुञ् चटैमुटियार्
अरुळिऩाल् निऱैतवत्तुप्
पेराळर् अवर्तमक्कुप्
पॆरुकुतिरु मऩैयऱत्तिऩ्
वेराकि विळङ्कुतिरु
वॆण्काट्टु नङ्कैपाल्
चीराळ तेवरॆऩुम्
तिरुमैन्तर् अवतरित्तार्.

[ 17 ]


अरुमैयिऩिल् तऩिप्पुतल्वर्
पिऱन्तपॊऴु तलङ्करित्त
पॆरुमैयिऩिऱ्‌ किळैकळिप्प
पॆऱऱ्‌करिय मणिपॆऱ्‌ऱु
वरुमकिऴ्च्चि तातैयार्
मऩत्तटङ्का वकैवळरत्
तिरुमलिनॆय् याटल्विऴाच्
चॆङ्काट्टङ् कुटियॆटुप्प.

[ 18 ]


मङ्कलनल् लियम्मुऴक्कम्
मऱैमुऴक्कम् वाऩळप्प
अङ्कणर्तञ् चीरटियार्क्
कळविऱन्त नितियळित्तुत्
तङ्कळ्मर पिऩिल्उरिमैच्
चटङ्कुतच तिऩत्तिऩिलुम्
पॊङ्कुपॆरु मकिऴ्च्चियुटऩ्
पुरिन्तुकाप् पणिपुऩैन्तार्.

[ 19 ]


आर्वनिऱै पॆरुञ्चुऱ्‌ऱम्
अकम्मलर वळित्तवर्ताम्
पार्पॆरुकु मकिऴ्च्चियुटऩ्
परुवमुऱैप् पाराट्टुच्
चीर्पॆरुकच् चॆय्यवळर्
तिरुमकऩार् चीरटियिल्
तार्वळर्किण् किणियचैयत्
तळर्नटैयिऩ् पतञ्चार्न्तार्.

[ 20 ]


Go to top
चुरुळुमयिर् नुतऱ्‌चुट्टि
तुणैक्कातिऩ् मणिक्कुतम्पै
मरुवुतिरुक् कण्टनाण्
मार्पिऩिल्ऐम् पटैकैयिल्
पॊरुविल्वयि रच्चरिकळ्
पॊऩ्ऩरैञाण् पुऩैचतङ्कै
तॆरुविलॊळि विळङ्कवळर्
तिरुविळैयाट् टिऩिलमर्न्तार्.

[ 21 ]


वन्तुवळर् मूवाण्टिल्
मयिर्विऩैमङ् कलञ्चॆय्तु
तन्तैया रुम्पयन्त
तायारुन् तऩिच्चिऱुवर्
चिन्तैमलर् चॊल्तॆळिविल्
चॆऴुङ्कलैकळ् पयिलत्तम्
पन्तमऱ वन्तवरैप्
पळ्ळियिऩिल् इरुत्तिऩार्.

[ 22 ]


अन्नाळिल् चण्पैनकर्
आण्टकैयार् ऎऴुन्तरुळ
मुऩ्ऩाक ऎतिर्कॊण्टु
कॊटुपुकुन्तु मुन्नूल्चेर्
पॊऩ्मार्पिऱ्‌ चिऱुत्तॊण्टर्
पुकलिका वलऩार्तम्
नऩ्ऩामच् चेवटिकळ्
पोऱ्‌ऱिचैत्तु नलञ्चिऱन्तार्.

[ 23 ]


चण्पैयर्तम् पॆरुमाऩुम्
ताङ्करिय पॆरुङ्कातल्
पण्पुटैय चिऱुत्तॊण्ट
रुटऩ्पयिऩ्ऱु मऱ्‌ऱवरै
मण्परवुन् तिरुप्पतिकत्
तिऩिल्वैत्तुच् चिऱप्पित्तु
नण्परुळि ऎऴुन्तरुळत्
तामिऩितु नयप्पुऱ्‌ऱार्.

[ 24 ]


इत्तऩ्मै निकऴुनाळ्
इवर्तिरुत्तॊण् टिरुङ्कयिलै
अत्तर्तिरु वटियिणैक्कीऴ्च्
चॆऩ्ऱणैय अवरुटैय
मॆय्त्तऩ्मै अऩ्पुनुकर्न्
तरुळुतऱ्‌कु विटैयवर्ताम्
चित्तमकिऴ् वयिरवराय्त्
तिरुमलैनिऩ् ऱणैकिऩ्ऱार्.

[ 25 ]


Go to top
मटल्कॊण्ट मलरितऴि
नॆटुञ्चटैयै वऩप्पॆय्तक्
कटल्मण्टि मुकन्तॆऴुन्त
काळमेकच् चुरुळ्पोल्
तॊटर्पङ्कि चुरुण्टिरुण्टु
तूऱिनॆऱित् तचैन्तुचॆऱि
पटर्तुञ्चिऩ् करुङ्कुञ्चि
कॊन्तळमा कप्परप्पि.

[ 26 ]


अञ्चऩम्मञ् चऩञ्चॆय्त
तऩैयवणि किळर्पम्पै
मञ्चिऩिटै यिटैयॆऴुन्त
वाऩमीऩ् परप्पॆऩ्ऩप्
पुञ्चनिरै वण्टुतेऩ्
चुरुम्पुपुटै पटर्न्तार्प्पत्
तुञ्चिऩुऩित् तऩिप्परप्पुन्
तुम्पैनऱु मलर्तोऩ्ऱ.

[ 27 ]


अरुकुतिरु मुटिच्चॆरुकुम्
अन्तियिळम् पिऱैतऩ्ऩैप्
पॆरुकुचिऱु मतियाक्किप्
पॆयर्त्तुच्चात् तियतॆऩ्ऩ
विरिचुटर्च्चॆम् पवळवॊळि
वॆयिल्विरिक्कुम् विळङ्कुचुटर्त्
तिरुनुतल्मेल् तिरुनीऱ्‌ऱुत्
तऩिप्पॊट्टुत् तिकऴ्न्तिलङ्क.

[ 28 ]


वॆव्वरुक्कऩ् मण्टलमुम्
विळङ्कुमति मण्टलमुम्
अव्वऩऱ्‌चॆय् मण्टलमुम्
उटऩ्अणैन्त तॆऩवऴकै
वव्वुतिरुक् कातिऩ्मणिक्
कुऴैच्चङ्कु वळैत्ततऩुळ्
चॆव्वरत्त मलर्चॆऱित्त
तिरुत्तोटु पुटैचिऱक्क.

[ 29 ]


कळङ्कॊळ्विटम् मऱैत्तरुळक्
कटलमुतक् कुमिऴिनिरैत्
तुळङ्कॊळिवॆण् तिरळ्कोवैत्
तूयवटम् अणिन्ततॆऩ
उळङ्कॊळ्पवर् करैन्तुटलुम्
उयिरुम्उरु कप्पॆरुक
विळङ्कुतिरुक् कऴुत्तिऩिटै
वॆण्पळिङ्किऩ् वटन्तिकऴ.

[ 30 ]


Go to top
चॆम्परिति कटलळित्त
चॆक्करॊळि यिऩैअन्तिप्
पम्पुमिरुळ् चॆऱिपॊऴुतु
पटर्न्तणैन्तु चूऴ्वतॆऩत्
तम्पऴैय करियुरिवै
कॊण्टुचमैत् ततुचात्तुम्
अम्पवळत् तिरुमेऩिक्
कञ्चुकत्तिऩ् अणिविळङ्क.

[ 31 ]


मिक्कॆऴुम्अऩ् पर्कळ्अऩ्पु
तिरुमेऩि विळैन्ततॆऩ
अक्कुमणि याऱ्‌चऩ्ऩ
वीरमुम्आ रमुम्वटमुम्
कैक्कणितोळ् वळैच्चरियुम्
अरैक्कटिचूत् तिरच्चरियुम्
तक्कतिरुक् काऱ्‌चरियुञ्
चात्तियवॊण् चुटर्तयङ्क.

[ 32 ]


पॊरुविल्तिरुत् तॊण्टर्क्कुप्
पुविमेल्वन् तरुळ्पुरियुम्
पॆरुकरुळिऩ् तिऱङ्कण्टु
पिराऩरुळे पेणुवीर्
वरुम्अऩ्पिऩ् वऴिनिऱ्‌पीर्
ऎऩमऱैपूण् टऱैवऩपोल्
तिरुवटिमेल् तिरुच्चिलम्पु
तिचैमुऴुतुञ् चॆलवॊलिप्प.

[ 33 ]


अयऩ्कपा लन्तरित्त
विटत्तिरुक्कै यालणैत्त
वयङ्कॊळिमू विलैच्चूल
मणित्तिरुत्तोळ् मिचैप्पॊलियत्
तयङ्कुचुटर् वलत्तिरुक्कैत्
तमरुकत्तिऩ् ऒलितऴैप्पप्
पयऩ्तवत्ताऱ्‌ पॆऱुम्पुवियुम्
पातता मरैचूट.

[ 34 ]


अरुळ्पॊऴियुन् तिरुमुकत्तिल्
अणिमुऱुवल् निलवॆऱिप्प
मरुळ्मॊऴिमुम् मलञ्चितैक्कुम्
वटिच्चूलम् वॆयिलॆऱिप्पप्
पॊरुळ्पॊऴियुम् पॆरुकऩ्पु
तऴैत्तोङ्किप् पुवियेत्तत्
तॆरुळ्पॊऴिवण् तमिऴ्नाट्टुच्
चॆङ्काट्टङ् कुटिचेर्न्तार्.

[ 35 ]


Go to top
तण्टात तॊरुवेट्कैप्
पचियुटैयार् तमैप्पोलक्
कण्टारैच् चिऱुत्तॊण्टर्
मऩैविऩविक् कटितणैन्तु
तॊण्टाऩार्क् कॆन्नाळुम्
चोऱळिक्कुन् तिरुत्तॊण्टर्
वण्टार्पून् तारार्इम्
मऩैक्कुळ्ळा रोवॆऩ्ऩ.

[ 36 ]


वन्तणैन्तु विऩवुवार्
मातवरे याम्ऎऩ्ऱु
चन्तऩमान् तैयलार्
मुऩ्वन्तु ताळ्वणङ्कि
अन्तमिल्ची रटियारैत्
तेटियवर् पुऱत्तणैन्तार्
ऎन्तमैया ळुटैयवरे
अकत्तुळ्ऎऴुन् तरुळुमॆऩ.

[ 37 ]


मटवरलै मुकनोक्कि
मातरार् ताम्इरुन्त
इटवकैयिल् तऩिपुकुतोम्
ऎऩ्ऱरुळ अतुकेट्टु
विटवकल्वार् पोलिरुन्तार्
ऎऩवॆरुवि विरैन्तुमऩैक्
कटऩुटैय तिरुवॆण्काट्
टम्मैकटैत् तलैयॆय्ति.

[ 38 ]


अम्पलव रटियारै
यमुतुचॆय्विप् पारिऱ्‌ऱैक्
कॆम्पॆरुमाऩ् यावरैयुङ्
कण्टिलर्ते टिप्पोऩार्
वम्पॆऩनी रॆऴुन्तरुळि
वरुन्तिरुवे टङ्कण्टाल्
तम्पॆरिय पेऱॆऩ्ऱे
मिकमकिऴ्वर् इऩित्ताऴार्.

[ 39 ]


इप्पॊऴुते वन्तणैवर्
ऎऴुन्तरुळि यिरुम्ऎऩ्ऩ
ऒप्पिऩ् मऩै यऱम्पुरप्पीर्
उत्तरा पतियुळ्ळोम्
चॆप्परुञ्चीर्च् चिऱुत्तॊण्टर्
तमैक्काणच् चेर्न्तऩम्याम्
ऎप्परिचुम् अवरॊऴिय
इङ्किरोम् ऎऩ्ऱरुळि.

[ 40 ]


Go to top
कण्णुतलिऱ्‌ काट्टातार्
कणपतीच् चरत्तिऩ्कण्
वण्णमलर् आत्तियिऩ्कीऴ्
इरुक्किऩ्ऱोम् मऱ्‌ऱवर् ताम्
नण्णिऩाल् नामिरुन्त
परिचुरैप्पीर् ऎऩ्ऱरुळि
अण्णलार् तिरुवात्ति
यणैन्तरुळि अमर्न्तिरुन्तार्.

[ 41 ]


नीरार् चटैयाऩ् अटियारै
नेटि यॆङ्कुङ् काणातु
चीरार् तवत्तुच् चिऱुत्तॊण्टर्
मीण्टुञ् चॆल्व मऩैयॆय्ति
आरा अऩ्पिऩ् मऩैवियार्क्कु
इयम्पि अऴिवॆय् तिटअवरुम्
पार्आ तरिक्कुन् तिरुवेटत्
तॊरुवर् वन्त पटिपकर्न्तार्.

[ 42 ]


अटियेऩ् उय्न्तेऩ् ऎङ्कुऱ्‌ऱार्
उरैया यॆऩ्ऩ अवर्मॊऴिवार्
वटिचेर् चूल कपालत्तर्
वटते चत्तोम् ऎऩ्ऱार्वण्
तुटिचेर् करत्तुप् पयिरवर्याम्
चॊल्ल इङ्कुम् इरातेपोय्क्
कटिचेर् तिरुवात् तियिऩिऴऱ्‌कीऴ्
इरुन्तार् कणप तीच्चरत्तु.

[ 43 ]


ऎऩ्ऱु मऩैवि यार्इयम्प
ऎऴुन्त विरुप्पाल् विरैन्तॆय्तिच्
चॆऩ्ऱु कण्टु तिरुप्पातम्
पणिन्तु निऩ्ऱार् चिऱुत्तॊण्टर्
निऩ्ऱ तॊण्टर् तमैनोक्कि
नीरो पॆरिय चिऱुत्तॊण्टर्
ऎऩ्ऱु तिरुवाय् मलर्न्तरुळ
इऱैवर् तम्मैत् तॊऴुतुरैप्पार्.

[ 44 ]


पूति यणिचा तऩत्तवर्मुऩ्
पोऱ्‌ऱप् पोतेऩ् आयिटिऩुम्
नातऩ् अटियार् करुणैयिऩाल्
अरुळिच् चॆय्वर् नाऩॆऩ्ऱु
कोतिल् अऩ्पर् तमैयमुतु
चॆय्विप् पतऱ्‌कुक् कुलप्पतियिल्
कात लाले तेटियुमुऩ्
काणेऩ् तवत्ताल् उमैक्कण्टेऩ्.

[ 45 ]


Go to top
अटियेऩ् मऩैयिल् ऎऴुन्तरुळि
अमुतुचॆय्य वेण्टुमॆऩ
नॆटियो ऩऱिया वटियार्ताम्
निकऴुन् तवत्तीर् उमैक्काणुम्
पटियाल् वन्तोम् उत्तरा
पतियोम् ऎम्मैप् परिन्तूट्ट
मुटिया तुमक्कुच् चॆय्कैयरि
तॊण्णा तॆऩ्ऱु मॊऴिन्तरुळ.

[ 46 ]


ऎण्णा तटियेऩ् मॊऴियेऩ्नीर्
अमुतु चॆय्युम् इयल्पतऩैक्
कण्णार् वेट निऱैतवत्तीर्
अरुळिच् चॆय्युङ् कटितमैक्कत्
तण्णार् इतऴि मुटियार्तम्
अटियार् तलैप्पट् टाल्तेट
ऒण्णा तऩवुम् उळवाकुम्
अरुमै यिल्लै यॆऩवुरैत्तार्.

[ 47 ]


अरिय तिल्लै ऎऩक् केट्ट
पॊऴुतिल् अऴकु पॊऴिकिऩ्ऱ
पॆरिय पयिर वक्कोलप्
पिराऩार् अरुळिच् चॆय्वार्याम्
परियुन् तॊण्टीर् मूविरुतु
कऴित्ताऱ्‌ पचुवीऴ्त् तिटवुण्प
तुरिय नाळु मतऱ्‌किऩ्ऱाल्
ऊट्ट अरिताम् उमक्कॆऩ्ऱार्.

[ 48 ]


चाल नऩ्ऱु मुन्निरैयुम्
उटैयेऩ् ताऴ्विङ् कॆऩक्किल्लै
आलम् उण्टा रऩ्पर्उमक्
कमुताम् पचुत्ताऩ् इऩ्ऩतॆऩ
एल वरुळिच् चॆयप्पॆऱ्‌ऱाल्
याऩ्पोय् अमुतु कटितमैत्तुक्
कालन् तप्पा मेवरुवेऩ्
ऎऩ्ऱु मॊऴिन्तु कैतॊऴुतार्.

[ 49 ]


पण्पु मिक्क चिऱुत्तॊण्टर्
परिवु कण्टु पयिरवरुम्
नण्पु मिक्कीर् नाम्उण्णप्
पटुक्कुम् पचुवुम् नरप्पचुवाम्
उण्प तञ्चु पिरायत्तिल्
उऱुप्पिऩ् मऱुविऩ् ऱेल्इऩ्ऩम्
पुण्चॆय् नोविल् वेलॆऱिन्ताऱ्‌
पोलुम् पुकल्व तॊऩ्ऱॆऩ्ऱार्.

[ 50 ]


Go to top
यातुम् अरिय तिल्लैइऩि
ईण्ट अरुळिच् चॆय्युमॆऩ
नातऩ् ताऩुम् ऒरुकुटिक्कु
नल्ल चिऱुवऩ् ऒरुमकऩैत्
तातै अरियत् ताय्पिटिक्कुम्
पॊऴुतु तम्मिल् मऩमुवन्ते
एत मिऩ्ऱि यमैत्तकऱि
याम्इट् टुण्प तॆऩमॊऴिन्तार्.

[ 51 ]


अतुवुम् मुऩैवर् मॊऴिन्तरुळक्
केट्ट तॊण्टर् अटियेऩुक्
कितुवुम् अरितऩ् ऱॆम्पॆरुमाऩ्
अमुतु चॆय्यप् पॆऱिलॆऩ्ऱु
कतुमॆऩ् विरैविल् अवरिचैयप्
पॆऱ्‌ऱुक् कळिप्पाऱ्‌ कातलॊटु
मतुमॆऩ् कमल मलर्प्पातम्
पणिन्तु मऩैयिऩ् वन्तणैन्तार्.

[ 52 ]


अऩ्पु मिक्क पॆरुङ्कऱ्‌पिऩ्
अणङ्कु तिरुवॆण् काट्टम्मै
मुऩ्पु वन्तु चिऱुत्तॊण्टर्
वरवु नोक्कि मुऩ्ऩिऩ्ऱे
इऩ्पम् पॆरुक मलर्न्तमुकङ्
कण्टु पात मिचैयिऱैञ्चिप्
पिऩ्पु कणवर् मुकम्नोक्किप्
पॆरुकुन् तवत्तोर् चॆयल्विऩव.

[ 53 ]


वळ्ळ लारुम् मऩैयारै
नोक्कि वन्त मातवर्ताम्
उळ्ळ मकिऴ अमुतुचॆय
इचैन्तार् कुटिक्कोर् चिऱुवऩुमाय्क्
कॊळ्ळुम् पिरायम् ऐन्तुळऩाय्
उऱुप्पिऱ्‌ कुऱैपा टिऩ्ऱित्ताय्
पिळ्ळै पिटिक्क वुवन्तुपिता
अरिन्तु चमैक्कप् पॆऱिऩॆऩ्ऱार्.

[ 54 ]


अरिय कऱ्‌पिऩ् मऩैवियार्
अवरै नोक्कि युरैचॆय्वार्
पॆरिय पयिर वत्तॊण्टर्
अमुतु चॆय्यप् पॆऱुमतऱ्‌किङ्
कुरियवकैयाल् अमुतमैप्पोम्
ऒरुव ऩाकि ऒरुकुटिक्कु
वरुमच् चिऱुवऩ् तऩैप्पॆऱुमाऱु
ऎव्वा ऱॆऩ्ऱु वणङ्कुतलुम्.

[ 55 ]


Go to top
मऩैवि यार्तम् मुकनोक्कि
मऱ्‌ऱित् तिऱत्तु मैन्तर् तमै
निऩैवु निरम्प नितिकॊटुत्ताल्
तरुवा रुळरे नेर्निऩ्ऱु
तऩैयऩ् तऩ्ऩैत् तन्तैताय्
अरिवा रिल्लैत् ताऴामे
ऎऩैयिङ् कुय्य नीपयन्ताऩ्
तऩ्ऩै अऴैप्पोम् याम्ऎऩ्ऱार्.

[ 56 ]


ऎऩ्ऱु कणवर् कूऱुतलुम्
अतऩुक् किचैन्तॆम् पिराऩ्तॊण्टर्
इऩ्ऱु ताऴा तमुतुचॆय्यप्
पॆऱ्‌ऱिङ् कवर्तम् मलर्न्तमुकम्
नऩ्ऱु काण्प तॆऩनयन्तु
नम्मैक् काक्क वरुमणियैच्
चॆऩ्ऱु पळ्ळि यिऩिऱ्‌कॊण्टु
वारुम् ऎऩ्ऱार् तिरुवऩैयार्.

[ 57 ]


कातल् मऩैयार् ताङ्कूऱक्
कणव ऩारुङ् कातलऩै
एतम् अकलप् पॆऱ्‌ऱपे
ऱॆल्ला मॆय्ति ऩार्पोल
नातर् तमक्कङ् कमुताक्क
नऱुमॆऩ् कुतलै मॊऴिप्पुतल्वऩ्
ओत वणैन्त पळ्ळियिऩिल्
उटऩ्कॊण् टॆय्तक् कटितकऩ्ऱार्.

[ 58 ]


पळ्ळि यिऩिऱ्‌चॆऩ् ऱॆय्तुतलुम्
पात चतङ्कै मणियॊलिप्पप्
पिळ्ळै योटि वन्तॆतिरे
तऴुव ऎटुत्तुप् पियलिऩ्मेल्
कॊळ्ळ अणैत्तुक् कॊण्टुमीण्टु
इल्लम् पुकुतक् कुलमातर्
वळ्ळ लार्तम् मुऩ्चॆऩ्ऱु
मैन्तऩ् तऩ्ऩै यॆतिर्वाङ्कि.

[ 59 ]


कुञ्चि तिरुत्ति मुकन्तुटैत्तुक्
कॊट्टै यरैनाण् तुकळ्नीक्कि
मञ्चळ् अऴिन्त अतऱ्‌किरङ्कि
मैयुङ् कण्णिऩ् मरुङ्कॊतुक्किप्
पञ्चि यञ्चु मॆल्लटियार्
परिन्तु तिरुमञ् चऩमाट्टि
ऎञ्च लिल्लाक् कोलञ्चॆय्
तॆटुत्तुक् कणवर् कैक्कॊटुत्तार्.

[ 60 ]


Go to top
अच्चम् ऎय्तिक् कऱियमुताम्
ऎऩ्ऩु मतऩाल् अरुम्पुतल्वऩ्
उच्चि मोवार् मार्पिऩ्कण्
अणैत्ते मुत्तन् तामुण्णार्
पॊच्च मिल्लात् तिरुत्तॊण्टर्
पुऩितर् तमक्कुक् कऱियमैक्क
मॆच्चु मऩत्तार् अटुक्कळैयिऩ्
मेवार् वेऱु कॊण्टणैवार्.

[ 61 ]


ऒऩ्ऱु मऩत्तार् इरुवर्कळुम्
उलकर् अऱिया रॆऩमऱैविल्
चॆऩ्ऱु पुक्कुप् पिळ्ळैतऩैप्
पॆऱ्‌ऱ तायार् चॆऴुङ्कलङ्कळ्
नऩ्ऱु कऴुविक् कॊटुचॆल्ल
नल्ल मकऩै यॆटुत्तुलकै
वॆऩ्ऱ तातै यार्तलैयैप्
पिटिक्क विरैन्तु मॆय्त्तायर्.

[ 62 ]


इऩिय मऴलैक् किण्किणिक्काल्
इरण्टुम् मटियिऩ् पुटैयिटुक्किक्
कऩिवाय् मैन्तऩ् कैयिरण्टुङ्
कैयाऱ्‌ पिटिक्कक् कातलऩुम्
नऩिनी टुवकै युऱुकिऩ्ऱार्
ऎऩ्ऱु मकिऴ्न्तु नकैचॆय्यत्
तऩिमा मकऩैत् तातैयार्
करुवि कॊण्टु तलैयरिवार्.

[ 63 ]


पॊरुविल् पॆरुमैप् पुत्तिरऩ्मॆय्त्
तऩ्मै यळित्ताऩ् ऎऩप्पॊलिन्तु
मरुवु मकिऴ्च्चि यॆय्तअवर्
मऩैवि यारुङ् कणवऩार्
अरुमै युयिरै यॆऩक्कळित्ताऩ्
ऎऩ्ऱु मिकवुम् अकम्मलर
इरुवर् मऩमुम् पेरुवकै
यॆय्ति अरिय विऩैचॆय्तार्.

[ 64 ]


अऱुत्त तलैयिऩ् इऱैच्चितिरु
वमुतुक् काका तॆऩक्कऴित्तु
मऱैत्तु नीक्कच् चन्तऩत्तार्
कैयिऱ्‌ कॊटुत्तु मऱ्‌ऱैयुऱुप्
पिऱैच्चि यॆल्लाङ् कॊत्तियऱुत्
तॆलुम्पु मूळै तिऱन्तिट्टुक्
कऱिक्कु वेण्टुम् पलकायम्
मरैत्तुक् कूट्टिक् कटितमैप्पार्.

[ 65 ]


Go to top
मट्टु विरिपूङ् कुऴऩ्मटवार्
अटुप्पिल् एऱ्‌ऱि मऩमकिऴ्न्ते
अट्ट कऱियिऩ् पतम्अऱिन्तङ्
किऴिच्चि वेऱोर् अरुङ्कलत्तुप्
पट्ट नऱैयाल् ताळित्तुप्
पलवुम् मऱ्‌ऱुङ् कऱिचमैत्तुच्
चट्ट विरैन्तु पोऩकमुम्
चमैत्तुक् कणवर् तमक्कुरैत्तार्.

[ 66 ]


उटैय नातर् अमुतुचॆय
वुरैत्त पटिये अमैत्तअतऱ्‌
कटैयु मिऩ्प मुऩ्ऩैयिलुम्
आर्वम् पॆरुकिक् कळिकूर
विटैयिल् वरुवार् तॊण्टर्ताम्
विरैन्तु चॆऩ्ऱु मॆऩ्मलरिऩ्
पुटैवण् टऱैयुम् आत्तियिऩ्कीऴ्
इरुन्त पुऩितर् मुऩ्चॆऩ्ऱार्.

[ 67 ]


अण्णल् तिरुमुऩ् पणैन्तिऱैञ्चि
अऩ्पर् मॊऴिवार् अटियेऩ्पाल्
नण्णि नीरिङ् कमुतुचॆय
वेण्टु मॆऩ्ऱु नाऩ्परिवु
पण्णि ऩेऩाय्प् पचित्तरुळत्
ताऴ्त्त तॆऩिऩुम् पणिचमैत्तेऩ्
ऎण्णम् वाय्प्प ऎऴुन्तरुळ
वेण्टुम् ऎऩ्ऱुअङ्कु ऎटुत्तुरैप्पार्.

[ 68 ]


इऱैयुन् ताऴा तॆऴुन्तरुळि
अमुतु चॆय्युम् ऎऩ्ऱिऱैञ्चक्
कऱैयुङ् कण्टत् तिऩिऩ्मऱैत्तुक्
कण्णुम् नुतलिऱ्‌ काट्टातार्
निऱैयुम् पॆरुमैच् चिऱुत्तॊण्टीर्
पोतुम् ऎऩ्ऩ नितियिरण्टुम्
कुऱैव ऩॊरुवऩ् पॆऱ्‌ऱुवन्ताऱ्‌
पोलक् कॊण्टु मऩैपुकुन्तार्.

[ 69 ]


वन्तु पुकुन्तु तिरुमऩैयिऩ्
मऩैवि यार्ताम् मातवरै
मुन्त ऎतिर्चॆऩ् ऱटिवणङ्कि
मुऴुतुम् अऴकु चॆय्तमऩैच्
चन्त मलर्मा लैकळ्मुत्तिऩ्
ताम नाऱ्‌ऱित् तविचटुत्त
कन्त मलरा चऩङ्काट्टिक्
कमऴ्नीर्क् करकम् ऎटुत्तेन्त.

[ 70 ]


Go to top
तूय नीराल् चिऱुत्तॊण्टर्
चोति यार्तङ् कऴल्विळक्कि
आय पुऩितप् पुऩल्तङ्कळ्
तलैमेल् आरत् तॆळित्तिऩ्पम्
मेय इल्लम् ऎम्मरुङ्कुम्
वीचि विरैमॆऩ् मलर्चान्तम्
एयुन् तूप तीपङ्कळ्
मुतऱ्‌पू चऩैचॆय् तिऱैञ्चुवार्.

[ 71 ]


पऩिवॆण् तिङ्कळ् चटैविरित्त
पयिल्पूङ् कुञ्चिप् पयिरवराम्
पुऩितर् तम्मैप् पोऩकमुम्
कऱियुम् पटैक्कुम् पटिपॊऱ्‌पिऩ्
वऩितै यारुङ् कणवरुम्मुऩ्
वणङ्किक् केट्प मऱ्‌ऱवर्ताम्
इऩिय अऩ्ऩ मुटऩ्कऱिकळ्
ऎल्लाम् ऒक्कप् पटैक्कवॆऩ.

[ 72 ]


परिचु विळङ्कप् परिकलमुम्
तिरुत्तिप् पावा टैयिल्एऱ्‌ऱित्
तॆरियुम् वण्णञ् चॆञ्चालिच्
चॆऴुपो ऩकमुङ् कऱियमुतुम्
वरिचै यिऩिऩ्मुऩ् पटैत्तॆटुत्तु
मऩ्ऩुम् परिक लक्काऩ्मेल्
विरिवॆण् टुकिलिऩ् मिचैवैक्क
विमलर् पार्त्तङ् करुळ्चॆय्वार्.

[ 73 ]


चॊऩ्ऩ मुऱैयिऱ्‌ पटुत्तपचुत्
तॊटर्न्त वुऱुप्पॆल् लाङ्कॊण्टु
मऩ्ऩु चुवैयिऱ्‌ कऱियाक्कि
माण अमैत्ती रेऎऩ्ऩ
अऩ्ऩ मऩैयार् तलैयिऱैच्चि
यमुतुक् काका तॆऩक्कऴित्तोम्
ऎऩ्ऩ वतुवुङ् कूटनाम्
उण्प तॆऩ्ऱा रिटर्तीर्प्पार्.

[ 74 ]


चिन्तै कलङ्किच् चिऱुत्तॊण्टर्
मऩैया रोटुन् तिकैत्तयरच्
चन्त ऩत्ता रॆऩुन्ताति
यार्ताम् अन्तत् तलैयिऱैच्चि
वन्त तॊण्टर् अमुतुचॆयुम्
पॊऴुतु निऩैक्क वरुमॆऩ्ऱे
मुन्त वमैत्तेऩ् कऱियमुतॆऩ्ऱु
ऎटुत्तुक् कॊटुक्क मुकमलर्न्तार्.

[ 75 ]


Go to top
वाङ्कि मकिऴ्न्तु पटैत्ततऱ्‌पिऩ्
वणङ्कुञ् चिऱुत्तॊण् टरैनोक्कि
ईङ्कु नमक्कुत् तऩियुण्ण
ऒण्णा तीचऩ् अटियारिप्
पाङ्कु निऩ्ऱार् तमैक्कॊणर्वीर्
ऎऩ्ऱु परमर् पणित्तरुळ
एङ्किक् कॆट्टेऩ् अमुतुचॆय
इटैयू ऱितुवो वॆऩनिऩैवार्.

[ 76 ]


अकत्तिऩ् पुऱत्तुप् पोयरुळाल्
ऎङ्कुङ् काणार् अऴिन्तणैन्तु
मुकत्तिल् वाट्टम् मिकप्पॆरुकप्
पणिन्तु मुतल्वर्क् कुरैचॆय्वार्
इकत्तुम् परत्तुम् इऩियारैक्
काणेऩ् याऩुन् तिरुनीऱु
चकत्ति लिटुवार् तमैक्कण्टे
यिटुवे ऩॆऩ्ऱु ताऴ्न्तिऱैञ्च.

[ 77 ]


उम्मैप् पोल नीऱिट्टार्
उळरो वुण्पीर् नीरॆऩ्ऱु
चॆम्मैक् कऱ्‌पिल् तिरुवॆण्काट्
टम्मै तम्मैक् कलन्तिरुत्ति
वॆम्मै इऱैच्चि चोऱितऩिऩ्
मीट्टुप् पटैयु मॆऩप्पटैत्तार्
तम्मै यूट्ट वेण्टियवर्
उण्णप् पुकलुन् तटुत्तरुळि.

[ 78 ]


आऱु तिङ्कळ् ऒऴित्तुण्पोम्
उण्णु मळवुन् तरियातु
चोऱु नाळु मुण्पीर्मुऩ्
ऩुण्प तॆऩ्नम् मुटऩ्ऱुय्प्प
माऱिऩ् मकवु पॆऱ्‌ऱीरेल्
मैन्तऩ् तऩ्ऩै यऴैयुमॆऩ
ईऱु मुतलु मिल्ला तार्क्
किप्पो तुतवाऩ् अवऩॆऩ्ऱार्.

[ 79 ]


नाम्इङ् कुण्प तवऩ्वन्ताल्
नाटि यऴैयु मॆऩनम्पर्
तामङ् करुळिच् चॆयत्तरियार्
तलैव रमुतु चॆय्तरुळ
यामिङ् कॆऩ्चॆय् तालाकुम्
ऎऩ्पार् विरैवुऱ्‌ ऱॆऴुन्तरुळाल्
पूमॆऩ् कुऴलार् तम्मोटुम्
पुऱम्पो यऴैक्कप् पुकुम्पॊऴुतु.

[ 80 ]


Go to top
वैयम् निकऴुञ् चिऱुत्तॊण्टर्
मैन्ता वरुवा यॆऩवऴैत्तार्
तैय लारुन् तलैवर्पणि
तलैनिऱ्‌ पाराय्त् तामऴैप्पार्
चॆय्य मणिये चीराळा
वाराय् चिवऩा रटियार्याम्
उय्युम् वकैयाल् उटऩ्उण्ण
अऴैक्किऩ् ऱार्ऎऩ्ऱु ओलमिट.

[ 81 ]


परम ररुळाऱ्‌ पळ्ळियिऩिऩ्
ऱोटि वरुवाऩ् पोल्वन्त
तरमिल् वऩप्पिऱ्‌ ऱऩिप्पुतल्वऩ्
तऩ्ऩै यॆटुत्तुत् तऴुवित्तम्
करमुऩ् ऩणैत्तुक् कणवऩार्
कैयिऱ्‌ कॊटुप्पक् कळिकूर्न्तार्
पुरमूऩ् ऱॆरित्तार् तिरुत्तॊण्टर्
उण्णप् पॆऱ्‌ऱो मॆऩुम्पॊलिवाल्.

[ 82 ]


वन्त मकऩैक् कटितिऱ्‌कॊण्
टमुतु चॆय्विप् पाऩ्वन्तार्
मुन्त वेअप् पयिरवराम्
मुतल्वर् अङ्कण् मऱैन्तरुळच्
चिन्तै कलङ्किक् काणातु
तिकैत्तार् वीऴ्न्तार् तॆरुमन्तार्
वॆन्त इऱैच्चिक् कऱियमुतुङ्
कलत्तिऱ्‌ काणार् वॆरुवुऱ्‌ऱार्.

[ 83 ]


चॆय्य मेऩिक् करुङ्कुञ्चिच्
चॆऴुङ्कञ् चुकत्तुप् पयिरवर्याम्
उय्य अमुतु चॆय्याते
ऒळित्त तॆङ्के यॆऩत्तेटि
मैयल् कॊण्टु पुऱत्तणैय
मऱैन्त अवर्ताम् मलैपयन्त
तैय लोटुञ् चरवणत्तुत्
तऩय रोटुन् तामणैवार्.

[ 84 ]


तऩिवॆळ् विटैमेल् नॆटुविचुम्पिल्
तलैवर् पूत कणनातर्
मुऩिव रमरर् विञ्चैयर्कळ्
मुतला युळ्ळोर् पोऱ्‌ऱिचैप्प
इऩिय कऱियुन् तिरुवमुतुम्
अमैत्तार् काण ऎऴुन्तरुळिप्
पऩिवॆण् तिङ्कळ् मुटितुळङ्कप्
परन्त करुणै नोक्कळित्तार्.

[ 85 ]


Go to top
अऩ्पिऩ् वॆऩ्ऱ तॊण्टरवर्क्कु
अमैन्त मऩैवि यार्मैन्तर्
मुऩ्पु तोऩ्ऱुम् पॆरुवाऴ्वै
मुऴुतुङ् कण्टु परवचमाय्
ऎऩ्पु मऩमुङ् करैन्तुरुक
विऴुन्तार् ऎऴुन्तार् एत्तिऩार्
पिऩ्पु परमर् तकुतियिऩाल्
पॆरियो रवरुक् करुळ्पुरिवार्.

[ 86 ]


कॊऩ्ऱै वेणि यार् तामुम्
पाकङ् कॊण्ट कुलक्कॊटियुम्
वॆऩ्ऱि नॆटुवेल् मैन्तरुम्तम्
विरैप्पूङ् कमलच् चेवटिक्कीऴ्
निऩ्ऱ तॊण्टर् मऩैवियार्
नीटु मकऩार् तातियार्
ऎऩ्ऱुम् पिरिया तेयिऱैञ्चि
यिरुक्क वुटऩ्कॊण् टेकिऩार्.

[ 87 ]


आऱु मुटिमेल् अणिन्तवरुक्
अटिया रॆऩ्ऱु कऱियमुता
ऊऱि लात तऩिप्पुतल्वऩ्
तऩ्ऩै यरिन्तङ् कमुतूट्टप्
पेऱु पॆऱ्‌ऱार् चेवटिकळ्
तलैमेऱ्‌ कॊण्टु पिऱवुयिर्कळ्
वेऱु कऴऱिऱ्‌ ऱऱिवार् तम्
पॆरुमै तॊऴुतु विळम्पुवाम्.

[ 88 ]



Thevaaram Link  - Shaivam Link
Other song(s) from this location:

This page was last modified on Fri, 10 May 2024 10:07:45 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai song